Declension table of ?uktavākya

Deva

NeuterSingularDualPlural
Nominativeuktavākyam uktavākye uktavākyāni
Vocativeuktavākya uktavākye uktavākyāni
Accusativeuktavākyam uktavākye uktavākyāni
Instrumentaluktavākyena uktavākyābhyām uktavākyaiḥ
Dativeuktavākyāya uktavākyābhyām uktavākyebhyaḥ
Ablativeuktavākyāt uktavākyābhyām uktavākyebhyaḥ
Genitiveuktavākyasya uktavākyayoḥ uktavākyānām
Locativeuktavākye uktavākyayoḥ uktavākyeṣu

Compound uktavākya -

Adverb -uktavākyam -uktavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria