Declension table of ?uktānuśāsana

Deva

MasculineSingularDualPlural
Nominativeuktānuśāsanaḥ uktānuśāsanau uktānuśāsanāḥ
Vocativeuktānuśāsana uktānuśāsanau uktānuśāsanāḥ
Accusativeuktānuśāsanam uktānuśāsanau uktānuśāsanān
Instrumentaluktānuśāsanena uktānuśāsanābhyām uktānuśāsanaiḥ uktānuśāsanebhiḥ
Dativeuktānuśāsanāya uktānuśāsanābhyām uktānuśāsanebhyaḥ
Ablativeuktānuśāsanāt uktānuśāsanābhyām uktānuśāsanebhyaḥ
Genitiveuktānuśāsanasya uktānuśāsanayoḥ uktānuśāsanānām
Locativeuktānuśāsane uktānuśāsanayoḥ uktānuśāsaneṣu

Compound uktānuśāsana -

Adverb -uktānuśāsanam -uktānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria