Declension table of ?ukṣāṇa

Deva

MasculineSingularDualPlural
Nominativeukṣāṇaḥ ukṣāṇau ukṣāṇāḥ
Vocativeukṣāṇa ukṣāṇau ukṣāṇāḥ
Accusativeukṣāṇam ukṣāṇau ukṣāṇān
Instrumentalukṣāṇena ukṣāṇābhyām ukṣāṇaiḥ ukṣāṇebhiḥ
Dativeukṣāṇāya ukṣāṇābhyām ukṣāṇebhyaḥ
Ablativeukṣāṇāt ukṣāṇābhyām ukṣāṇebhyaḥ
Genitiveukṣāṇasya ukṣāṇayoḥ ukṣāṇānām
Locativeukṣāṇe ukṣāṇayoḥ ukṣāṇeṣu

Compound ukṣāṇa -

Adverb -ukṣāṇam -ukṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria