Declension table of ?ujjvalita

Deva

MasculineSingularDualPlural
Nominativeujjvalitaḥ ujjvalitau ujjvalitāḥ
Vocativeujjvalita ujjvalitau ujjvalitāḥ
Accusativeujjvalitam ujjvalitau ujjvalitān
Instrumentalujjvalitena ujjvalitābhyām ujjvalitaiḥ ujjvalitebhiḥ
Dativeujjvalitāya ujjvalitābhyām ujjvalitebhyaḥ
Ablativeujjvalitāt ujjvalitābhyām ujjvalitebhyaḥ
Genitiveujjvalitasya ujjvalitayoḥ ujjvalitānām
Locativeujjvalite ujjvalitayoḥ ujjvaliteṣu

Compound ujjvalita -

Adverb -ujjvalitam -ujjvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria