Declension table of ?ujjihāna

Deva

NeuterSingularDualPlural
Nominativeujjihānam ujjihāne ujjihānāni
Vocativeujjihāna ujjihāne ujjihānāni
Accusativeujjihānam ujjihāne ujjihānāni
Instrumentalujjihānena ujjihānābhyām ujjihānaiḥ
Dativeujjihānāya ujjihānābhyām ujjihānebhyaḥ
Ablativeujjihānāt ujjihānābhyām ujjihānebhyaḥ
Genitiveujjihānasya ujjihānayoḥ ujjihānānām
Locativeujjihāne ujjihānayoḥ ujjihāneṣu

Compound ujjihāna -

Adverb -ujjihānam -ujjihānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria