Declension table of ?ujjihāna

Deva

MasculineSingularDualPlural
Nominativeujjihānaḥ ujjihānau ujjihānāḥ
Vocativeujjihāna ujjihānau ujjihānāḥ
Accusativeujjihānam ujjihānau ujjihānān
Instrumentalujjihānena ujjihānābhyām ujjihānaiḥ ujjihānebhiḥ
Dativeujjihānāya ujjihānābhyām ujjihānebhyaḥ
Ablativeujjihānāt ujjihānābhyām ujjihānebhyaḥ
Genitiveujjihānasya ujjihānayoḥ ujjihānānām
Locativeujjihāne ujjihānayoḥ ujjihāneṣu

Compound ujjihāna -

Adverb -ujjihānam -ujjihānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria