Declension table of ?ujjeṣā

Deva

FeminineSingularDualPlural
Nominativeujjeṣā ujjeṣe ujjeṣāḥ
Vocativeujjeṣe ujjeṣe ujjeṣāḥ
Accusativeujjeṣām ujjeṣe ujjeṣāḥ
Instrumentalujjeṣayā ujjeṣābhyām ujjeṣābhiḥ
Dativeujjeṣāyai ujjeṣābhyām ujjeṣābhyaḥ
Ablativeujjeṣāyāḥ ujjeṣābhyām ujjeṣābhyaḥ
Genitiveujjeṣāyāḥ ujjeṣayoḥ ujjeṣāṇām
Locativeujjeṣāyām ujjeṣayoḥ ujjeṣāsu

Adverb -ujjeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria