Declension table of ?ujjeṣa

Deva

MasculineSingularDualPlural
Nominativeujjeṣaḥ ujjeṣau ujjeṣāḥ
Vocativeujjeṣa ujjeṣau ujjeṣāḥ
Accusativeujjeṣam ujjeṣau ujjeṣān
Instrumentalujjeṣeṇa ujjeṣābhyām ujjeṣaiḥ ujjeṣebhiḥ
Dativeujjeṣāya ujjeṣābhyām ujjeṣebhyaḥ
Ablativeujjeṣāt ujjeṣābhyām ujjeṣebhyaḥ
Genitiveujjeṣasya ujjeṣayoḥ ujjeṣāṇām
Locativeujjeṣe ujjeṣayoḥ ujjeṣeṣu

Compound ujjeṣa -

Adverb -ujjeṣam -ujjeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria