Declension table of ?ujjāgara

Deva

NeuterSingularDualPlural
Nominativeujjāgaram ujjāgare ujjāgarāṇi
Vocativeujjāgara ujjāgare ujjāgarāṇi
Accusativeujjāgaram ujjāgare ujjāgarāṇi
Instrumentalujjāgareṇa ujjāgarābhyām ujjāgaraiḥ
Dativeujjāgarāya ujjāgarābhyām ujjāgarebhyaḥ
Ablativeujjāgarāt ujjāgarābhyām ujjāgarebhyaḥ
Genitiveujjāgarasya ujjāgarayoḥ ujjāgarāṇām
Locativeujjāgare ujjāgarayoḥ ujjāgareṣu

Compound ujjāgara -

Adverb -ujjāgaram -ujjāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria