Declension table of ?ujjṛmbhā

Deva

FeminineSingularDualPlural
Nominativeujjṛmbhā ujjṛmbhe ujjṛmbhāḥ
Vocativeujjṛmbhe ujjṛmbhe ujjṛmbhāḥ
Accusativeujjṛmbhām ujjṛmbhe ujjṛmbhāḥ
Instrumentalujjṛmbhayā ujjṛmbhābhyām ujjṛmbhābhiḥ
Dativeujjṛmbhāyai ujjṛmbhābhyām ujjṛmbhābhyaḥ
Ablativeujjṛmbhāyāḥ ujjṛmbhābhyām ujjṛmbhābhyaḥ
Genitiveujjṛmbhāyāḥ ujjṛmbhayoḥ ujjṛmbhāṇām
Locativeujjṛmbhāyām ujjṛmbhayoḥ ujjṛmbhāsu

Adverb -ujjṛmbham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria