Declension table of ?ugraśāsanā

Deva

FeminineSingularDualPlural
Nominativeugraśāsanā ugraśāsane ugraśāsanāḥ
Vocativeugraśāsane ugraśāsane ugraśāsanāḥ
Accusativeugraśāsanām ugraśāsane ugraśāsanāḥ
Instrumentalugraśāsanayā ugraśāsanābhyām ugraśāsanābhiḥ
Dativeugraśāsanāyai ugraśāsanābhyām ugraśāsanābhyaḥ
Ablativeugraśāsanāyāḥ ugraśāsanābhyām ugraśāsanābhyaḥ
Genitiveugraśāsanāyāḥ ugraśāsanayoḥ ugraśāsanānām
Locativeugraśāsanāyām ugraśāsanayoḥ ugraśāsanāsu

Adverb -ugraśāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria