Declension table of ?ugrabhaṭa

Deva

MasculineSingularDualPlural
Nominativeugrabhaṭaḥ ugrabhaṭau ugrabhaṭāḥ
Vocativeugrabhaṭa ugrabhaṭau ugrabhaṭāḥ
Accusativeugrabhaṭam ugrabhaṭau ugrabhaṭān
Instrumentalugrabhaṭena ugrabhaṭābhyām ugrabhaṭaiḥ ugrabhaṭebhiḥ
Dativeugrabhaṭāya ugrabhaṭābhyām ugrabhaṭebhyaḥ
Ablativeugrabhaṭāt ugrabhaṭābhyām ugrabhaṭebhyaḥ
Genitiveugrabhaṭasya ugrabhaṭayoḥ ugrabhaṭānām
Locativeugrabhaṭe ugrabhaṭayoḥ ugrabhaṭeṣu

Compound ugrabhaṭa -

Adverb -ugrabhaṭam -ugrabhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria