Declension table of ?ugrāyudha

Deva

MasculineSingularDualPlural
Nominativeugrāyudhaḥ ugrāyudhau ugrāyudhāḥ
Vocativeugrāyudha ugrāyudhau ugrāyudhāḥ
Accusativeugrāyudham ugrāyudhau ugrāyudhān
Instrumentalugrāyudhena ugrāyudhābhyām ugrāyudhaiḥ ugrāyudhebhiḥ
Dativeugrāyudhāya ugrāyudhābhyām ugrāyudhebhyaḥ
Ablativeugrāyudhāt ugrāyudhābhyām ugrāyudhebhyaḥ
Genitiveugrāyudhasya ugrāyudhayoḥ ugrāyudhānām
Locativeugrāyudhe ugrāyudhayoḥ ugrāyudheṣu

Compound ugrāyudha -

Adverb -ugrāyudham -ugrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria