Declension table of ?ugaṇa

Deva

MasculineSingularDualPlural
Nominativeugaṇaḥ ugaṇau ugaṇāḥ
Vocativeugaṇa ugaṇau ugaṇāḥ
Accusativeugaṇam ugaṇau ugaṇān
Instrumentalugaṇena ugaṇābhyām ugaṇaiḥ ugaṇebhiḥ
Dativeugaṇāya ugaṇābhyām ugaṇebhyaḥ
Ablativeugaṇāt ugaṇābhyām ugaṇebhyaḥ
Genitiveugaṇasya ugaṇayoḥ ugaṇānām
Locativeugaṇe ugaṇayoḥ ugaṇeṣu

Compound ugaṇa -

Adverb -ugaṇam -ugaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria