Declension table of ?udyatī

Deva

FeminineSingularDualPlural
Nominativeudyatī udyatyau udyatyaḥ
Vocativeudyati udyatyau udyatyaḥ
Accusativeudyatīm udyatyau udyatīḥ
Instrumentaludyatyā udyatībhyām udyatībhiḥ
Dativeudyatyai udyatībhyām udyatībhyaḥ
Ablativeudyatyāḥ udyatībhyām udyatībhyaḥ
Genitiveudyatyāḥ udyatyoḥ udyatīnām
Locativeudyatyām udyatyoḥ udyatīṣu

Compound udyati - udyatī -

Adverb -udyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria