Declension table of ?udyatagada

Deva

MasculineSingularDualPlural
Nominativeudyatagadaḥ udyatagadau udyatagadāḥ
Vocativeudyatagada udyatagadau udyatagadāḥ
Accusativeudyatagadam udyatagadau udyatagadān
Instrumentaludyatagadena udyatagadābhyām udyatagadaiḥ udyatagadebhiḥ
Dativeudyatagadāya udyatagadābhyām udyatagadebhyaḥ
Ablativeudyatagadāt udyatagadābhyām udyatagadebhyaḥ
Genitiveudyatagadasya udyatagadayoḥ udyatagadānām
Locativeudyatagade udyatagadayoḥ udyatagadeṣu

Compound udyatagada -

Adverb -udyatagadam -udyatagadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria