Declension table of ?udyat

Deva

NeuterSingularDualPlural
Nominativeudyat udyantī udyatī udyanti
Vocativeudyat udyantī udyatī udyanti
Accusativeudyat udyantī udyatī udyanti
Instrumentaludyatā udyadbhyām udyadbhiḥ
Dativeudyate udyadbhyām udyadbhyaḥ
Ablativeudyataḥ udyadbhyām udyadbhyaḥ
Genitiveudyataḥ udyatoḥ udyatām
Locativeudyati udyatoḥ udyatsu

Adverb -udyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria