Declension table of ?udyantṛ

Deva

NeuterSingularDualPlural
Nominativeudyantṛ udyantṛṇī udyantṝṇi
Vocativeudyantṛ udyantṛṇī udyantṝṇi
Accusativeudyantṛ udyantṛṇī udyantṝṇi
Instrumentaludyantṛṇā udyantṛbhyām udyantṛbhiḥ
Dativeudyantṛṇe udyantṛbhyām udyantṛbhyaḥ
Ablativeudyantṛṇaḥ udyantṛbhyām udyantṛbhyaḥ
Genitiveudyantṛṇaḥ udyantṛṇoḥ udyantṝṇām
Locativeudyantṛṇi udyantṛṇoḥ udyantṛṣu

Compound udyantṛ -

Adverb -udyantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria