Declension table of ?udyāpita

Deva

NeuterSingularDualPlural
Nominativeudyāpitam udyāpite udyāpitāni
Vocativeudyāpita udyāpite udyāpitāni
Accusativeudyāpitam udyāpite udyāpitāni
Instrumentaludyāpitena udyāpitābhyām udyāpitaiḥ
Dativeudyāpitāya udyāpitābhyām udyāpitebhyaḥ
Ablativeudyāpitāt udyāpitābhyām udyāpitebhyaḥ
Genitiveudyāpitasya udyāpitayoḥ udyāpitānām
Locativeudyāpite udyāpitayoḥ udyāpiteṣu

Compound udyāpita -

Adverb -udyāpitam -udyāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria