Declension table of ?udyānapālaka

Deva

MasculineSingularDualPlural
Nominativeudyānapālakaḥ udyānapālakau udyānapālakāḥ
Vocativeudyānapālaka udyānapālakau udyānapālakāḥ
Accusativeudyānapālakam udyānapālakau udyānapālakān
Instrumentaludyānapālakena udyānapālakābhyām udyānapālakaiḥ udyānapālakebhiḥ
Dativeudyānapālakāya udyānapālakābhyām udyānapālakebhyaḥ
Ablativeudyānapālakāt udyānapālakābhyām udyānapālakebhyaḥ
Genitiveudyānapālakasya udyānapālakayoḥ udyānapālakānām
Locativeudyānapālake udyānapālakayoḥ udyānapālakeṣu

Compound udyānapālaka -

Adverb -udyānapālakam -udyānapālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria