Declension table of ?udyānapāla

Deva

MasculineSingularDualPlural
Nominativeudyānapālaḥ udyānapālau udyānapālāḥ
Vocativeudyānapāla udyānapālau udyānapālāḥ
Accusativeudyānapālam udyānapālau udyānapālān
Instrumentaludyānapālena udyānapālābhyām udyānapālaiḥ udyānapālebhiḥ
Dativeudyānapālāya udyānapālābhyām udyānapālebhyaḥ
Ablativeudyānapālāt udyānapālābhyām udyānapālebhyaḥ
Genitiveudyānapālasya udyānapālayoḥ udyānapālānām
Locativeudyānapāle udyānapālayoḥ udyānapāleṣu

Compound udyānapāla -

Adverb -udyānapālam -udyānapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria