Declension table of ?udvyūḍhā

Deva

FeminineSingularDualPlural
Nominativeudvyūḍhā udvyūḍhe udvyūḍhāḥ
Vocativeudvyūḍhe udvyūḍhe udvyūḍhāḥ
Accusativeudvyūḍhām udvyūḍhe udvyūḍhāḥ
Instrumentaludvyūḍhayā udvyūḍhābhyām udvyūḍhābhiḥ
Dativeudvyūḍhāyai udvyūḍhābhyām udvyūḍhābhyaḥ
Ablativeudvyūḍhāyāḥ udvyūḍhābhyām udvyūḍhābhyaḥ
Genitiveudvyūḍhāyāḥ udvyūḍhayoḥ udvyūḍhānām
Locativeudvyūḍhāyām udvyūḍhayoḥ udvyūḍhāsu

Adverb -udvyūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria