Declension table of ?udvyūḍha

Deva

NeuterSingularDualPlural
Nominativeudvyūḍham udvyūḍhe udvyūḍhāni
Vocativeudvyūḍha udvyūḍhe udvyūḍhāni
Accusativeudvyūḍham udvyūḍhe udvyūḍhāni
Instrumentaludvyūḍhena udvyūḍhābhyām udvyūḍhaiḥ
Dativeudvyūḍhāya udvyūḍhābhyām udvyūḍhebhyaḥ
Ablativeudvyūḍhāt udvyūḍhābhyām udvyūḍhebhyaḥ
Genitiveudvyūḍhasya udvyūḍhayoḥ udvyūḍhānām
Locativeudvyūḍhe udvyūḍhayoḥ udvyūḍheṣu

Compound udvyūḍha -

Adverb -udvyūḍham -udvyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria