Declension table of ?udvikāsinī

Deva

FeminineSingularDualPlural
Nominativeudvikāsinī udvikāsinyau udvikāsinyaḥ
Vocativeudvikāsini udvikāsinyau udvikāsinyaḥ
Accusativeudvikāsinīm udvikāsinyau udvikāsinīḥ
Instrumentaludvikāsinyā udvikāsinībhyām udvikāsinībhiḥ
Dativeudvikāsinyai udvikāsinībhyām udvikāsinībhyaḥ
Ablativeudvikāsinyāḥ udvikāsinībhyām udvikāsinībhyaḥ
Genitiveudvikāsinyāḥ udvikāsinyoḥ udvikāsinīnām
Locativeudvikāsinyām udvikāsinyoḥ udvikāsinīṣu

Compound udvikāsini - udvikāsinī -

Adverb -udvikāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria