Declension table of ?udvīkṣita

Deva

NeuterSingularDualPlural
Nominativeudvīkṣitam udvīkṣite udvīkṣitāni
Vocativeudvīkṣita udvīkṣite udvīkṣitāni
Accusativeudvīkṣitam udvīkṣite udvīkṣitāni
Instrumentaludvīkṣitena udvīkṣitābhyām udvīkṣitaiḥ
Dativeudvīkṣitāya udvīkṣitābhyām udvīkṣitebhyaḥ
Ablativeudvīkṣitāt udvīkṣitābhyām udvīkṣitebhyaḥ
Genitiveudvīkṣitasya udvīkṣitayoḥ udvīkṣitānām
Locativeudvīkṣite udvīkṣitayoḥ udvīkṣiteṣu

Compound udvīkṣita -

Adverb -udvīkṣitam -udvīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria