Declension table of ?udviddha

Deva

MasculineSingularDualPlural
Nominativeudviddhaḥ udviddhau udviddhāḥ
Vocativeudviddha udviddhau udviddhāḥ
Accusativeudviddham udviddhau udviddhān
Instrumentaludviddhena udviddhābhyām udviddhaiḥ udviddhebhiḥ
Dativeudviddhāya udviddhābhyām udviddhebhyaḥ
Ablativeudviddhāt udviddhābhyām udviddhebhyaḥ
Genitiveudviddhasya udviddhayoḥ udviddhānām
Locativeudviddhe udviddhayoḥ udviddheṣu

Compound udviddha -

Adverb -udviddham -udviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria