Declension table of ?udvepa

Deva

NeuterSingularDualPlural
Nominativeudvepam udvepe udvepāni
Vocativeudvepa udvepe udvepāni
Accusativeudvepam udvepe udvepāni
Instrumentaludvepena udvepābhyām udvepaiḥ
Dativeudvepāya udvepābhyām udvepebhyaḥ
Ablativeudvepāt udvepābhyām udvepebhyaḥ
Genitiveudvepasya udvepayoḥ udvepānām
Locativeudvepe udvepayoḥ udvepeṣu

Compound udvepa -

Adverb -udvepam -udvepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria