Declension table of ?udvellana

Deva

NeuterSingularDualPlural
Nominativeudvellanam udvellane udvellanāni
Vocativeudvellana udvellane udvellanāni
Accusativeudvellanam udvellane udvellanāni
Instrumentaludvellanena udvellanābhyām udvellanaiḥ
Dativeudvellanāya udvellanābhyām udvellanebhyaḥ
Ablativeudvellanāt udvellanābhyām udvellanebhyaḥ
Genitiveudvellanasya udvellanayoḥ udvellanānām
Locativeudvellane udvellanayoḥ udvellaneṣu

Compound udvellana -

Adverb -udvellanam -udvellanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria