Declension table of ?udvelitā

Deva

FeminineSingularDualPlural
Nominativeudvelitā udvelite udvelitāḥ
Vocativeudvelite udvelite udvelitāḥ
Accusativeudvelitām udvelite udvelitāḥ
Instrumentaludvelitayā udvelitābhyām udvelitābhiḥ
Dativeudvelitāyai udvelitābhyām udvelitābhyaḥ
Ablativeudvelitāyāḥ udvelitābhyām udvelitābhyaḥ
Genitiveudvelitāyāḥ udvelitayoḥ udvelitānām
Locativeudvelitāyām udvelitayoḥ udvelitāsu

Adverb -udvelitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria