Declension table of ?udvejanīyā

Deva

FeminineSingularDualPlural
Nominativeudvejanīyā udvejanīye udvejanīyāḥ
Vocativeudvejanīye udvejanīye udvejanīyāḥ
Accusativeudvejanīyām udvejanīye udvejanīyāḥ
Instrumentaludvejanīyayā udvejanīyābhyām udvejanīyābhiḥ
Dativeudvejanīyāyai udvejanīyābhyām udvejanīyābhyaḥ
Ablativeudvejanīyāyāḥ udvejanīyābhyām udvejanīyābhyaḥ
Genitiveudvejanīyāyāḥ udvejanīyayoḥ udvejanīyānām
Locativeudvejanīyāyām udvejanīyayoḥ udvejanīyāsu

Adverb -udvejanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria