Declension table of ?udvejanīya

Deva

NeuterSingularDualPlural
Nominativeudvejanīyam udvejanīye udvejanīyāni
Vocativeudvejanīya udvejanīye udvejanīyāni
Accusativeudvejanīyam udvejanīye udvejanīyāni
Instrumentaludvejanīyena udvejanīyābhyām udvejanīyaiḥ
Dativeudvejanīyāya udvejanīyābhyām udvejanīyebhyaḥ
Ablativeudvejanīyāt udvejanīyābhyām udvejanīyebhyaḥ
Genitiveudvejanīyasya udvejanīyayoḥ udvejanīyānām
Locativeudvejanīye udvejanīyayoḥ udvejanīyeṣu

Compound udvejanīya -

Adverb -udvejanīyam -udvejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria