Declension table of ?udvejanakara

Deva

NeuterSingularDualPlural
Nominativeudvejanakaram udvejanakare udvejanakarāṇi
Vocativeudvejanakara udvejanakare udvejanakarāṇi
Accusativeudvejanakaram udvejanakare udvejanakarāṇi
Instrumentaludvejanakareṇa udvejanakarābhyām udvejanakaraiḥ
Dativeudvejanakarāya udvejanakarābhyām udvejanakarebhyaḥ
Ablativeudvejanakarāt udvejanakarābhyām udvejanakarebhyaḥ
Genitiveudvejanakarasya udvejanakarayoḥ udvejanakarāṇām
Locativeudvejanakare udvejanakarayoḥ udvejanakareṣu

Compound udvejanakara -

Adverb -udvejanakaram -udvejanakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria