Declension table of ?udvejanakara

Deva

MasculineSingularDualPlural
Nominativeudvejanakaraḥ udvejanakarau udvejanakarāḥ
Vocativeudvejanakara udvejanakarau udvejanakarāḥ
Accusativeudvejanakaram udvejanakarau udvejanakarān
Instrumentaludvejanakareṇa udvejanakarābhyām udvejanakaraiḥ udvejanakarebhiḥ
Dativeudvejanakarāya udvejanakarābhyām udvejanakarebhyaḥ
Ablativeudvejanakarāt udvejanakarābhyām udvejanakarebhyaḥ
Genitiveudvejanakarasya udvejanakarayoḥ udvejanakarāṇām
Locativeudvejanakare udvejanakarayoḥ udvejanakareṣu

Compound udvejanakara -

Adverb -udvejanakaram -udvejanakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria