Declension table of ?udvejana

Deva

NeuterSingularDualPlural
Nominativeudvejanam udvejane udvejanāni
Vocativeudvejana udvejane udvejanāni
Accusativeudvejanam udvejane udvejanāni
Instrumentaludvejanena udvejanābhyām udvejanaiḥ
Dativeudvejanāya udvejanābhyām udvejanebhyaḥ
Ablativeudvejanāt udvejanābhyām udvejanebhyaḥ
Genitiveudvejanasya udvejanayoḥ udvejanānām
Locativeudvejane udvejanayoḥ udvejaneṣu

Compound udvejana -

Adverb -udvejanam -udvejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria