Declension table of udvega

Deva

NeuterSingularDualPlural
Nominativeudvegam udvege udvegāni
Vocativeudvega udvege udvegāni
Accusativeudvegam udvege udvegāni
Instrumentaludvegena udvegābhyām udvegaiḥ
Dativeudvegāya udvegābhyām udvegebhyaḥ
Ablativeudvegāt udvegābhyām udvegebhyaḥ
Genitiveudvegasya udvegayoḥ udvegānām
Locativeudvege udvegayoḥ udvegeṣu

Compound udvega -

Adverb -udvegam -udvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria