Declension table of ?udvedi

Deva

MasculineSingularDualPlural
Nominativeudvediḥ udvedī udvedayaḥ
Vocativeudvede udvedī udvedayaḥ
Accusativeudvedim udvedī udvedīn
Instrumentaludvedinā udvedibhyām udvedibhiḥ
Dativeudvedaye udvedibhyām udvedibhyaḥ
Ablativeudvedeḥ udvedibhyām udvedibhyaḥ
Genitiveudvedeḥ udvedyoḥ udvedīnām
Locativeudvedau udvedyoḥ udvediṣu

Compound udvedi -

Adverb -udvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria