Declension table of ?udveṣṭita

Deva

NeuterSingularDualPlural
Nominativeudveṣṭitam udveṣṭite udveṣṭitāni
Vocativeudveṣṭita udveṣṭite udveṣṭitāni
Accusativeudveṣṭitam udveṣṭite udveṣṭitāni
Instrumentaludveṣṭitena udveṣṭitābhyām udveṣṭitaiḥ
Dativeudveṣṭitāya udveṣṭitābhyām udveṣṭitebhyaḥ
Ablativeudveṣṭitāt udveṣṭitābhyām udveṣṭitebhyaḥ
Genitiveudveṣṭitasya udveṣṭitayoḥ udveṣṭitānām
Locativeudveṣṭite udveṣṭitayoḥ udveṣṭiteṣu

Compound udveṣṭita -

Adverb -udveṣṭitam -udveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria