Declension table of ?udveṣṭanā

Deva

FeminineSingularDualPlural
Nominativeudveṣṭanā udveṣṭane udveṣṭanāḥ
Vocativeudveṣṭane udveṣṭane udveṣṭanāḥ
Accusativeudveṣṭanām udveṣṭane udveṣṭanāḥ
Instrumentaludveṣṭanayā udveṣṭanābhyām udveṣṭanābhiḥ
Dativeudveṣṭanāyai udveṣṭanābhyām udveṣṭanābhyaḥ
Ablativeudveṣṭanāyāḥ udveṣṭanābhyām udveṣṭanābhyaḥ
Genitiveudveṣṭanāyāḥ udveṣṭanayoḥ udveṣṭanānām
Locativeudveṣṭanāyām udveṣṭanayoḥ udveṣṭanāsu

Adverb -udveṣṭanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria