Declension table of ?udveṣṭana

Deva

NeuterSingularDualPlural
Nominativeudveṣṭanam udveṣṭane udveṣṭanāni
Vocativeudveṣṭana udveṣṭane udveṣṭanāni
Accusativeudveṣṭanam udveṣṭane udveṣṭanāni
Instrumentaludveṣṭanena udveṣṭanābhyām udveṣṭanaiḥ
Dativeudveṣṭanāya udveṣṭanābhyām udveṣṭanebhyaḥ
Ablativeudveṣṭanāt udveṣṭanābhyām udveṣṭanebhyaḥ
Genitiveudveṣṭanasya udveṣṭanayoḥ udveṣṭanānām
Locativeudveṣṭane udveṣṭanayoḥ udveṣṭaneṣu

Compound udveṣṭana -

Adverb -udveṣṭanam -udveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria