Declension table of ?udvayas

Deva

NeuterSingularDualPlural
Nominativeudvayaḥ udvayasī udvayāṃsi
Vocativeudvayaḥ udvayasī udvayāṃsi
Accusativeudvayaḥ udvayasī udvayāṃsi
Instrumentaludvayasā udvayobhyām udvayobhiḥ
Dativeudvayase udvayobhyām udvayobhyaḥ
Ablativeudvayasaḥ udvayobhyām udvayobhyaḥ
Genitiveudvayasaḥ udvayasoḥ udvayasām
Locativeudvayasi udvayasoḥ udvayaḥsu

Compound udvayas -

Adverb -udvayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria