Declension table of ?udvatsara

Deva

MasculineSingularDualPlural
Nominativeudvatsaraḥ udvatsarau udvatsarāḥ
Vocativeudvatsara udvatsarau udvatsarāḥ
Accusativeudvatsaram udvatsarau udvatsarān
Instrumentaludvatsareṇa udvatsarābhyām udvatsaraiḥ udvatsarebhiḥ
Dativeudvatsarāya udvatsarābhyām udvatsarebhyaḥ
Ablativeudvatsarāt udvatsarābhyām udvatsarebhyaḥ
Genitiveudvatsarasya udvatsarayoḥ udvatsarāṇām
Locativeudvatsare udvatsarayoḥ udvatsareṣu

Compound udvatsara -

Adverb -udvatsaram -udvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria