Declension table of ?udvastra

Deva

NeuterSingularDualPlural
Nominativeudvastram udvastre udvastrāṇi
Vocativeudvastra udvastre udvastrāṇi
Accusativeudvastram udvastre udvastrāṇi
Instrumentaludvastreṇa udvastrābhyām udvastraiḥ
Dativeudvastrāya udvastrābhyām udvastrebhyaḥ
Ablativeudvastrāt udvastrābhyām udvastrebhyaḥ
Genitiveudvastrasya udvastrayoḥ udvastrāṇām
Locativeudvastre udvastrayoḥ udvastreṣu

Compound udvastra -

Adverb -udvastram -udvastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria