Declension table of udvartana

Deva

MasculineSingularDualPlural
Nominativeudvartanaḥ udvartanau udvartanāḥ
Vocativeudvartana udvartanau udvartanāḥ
Accusativeudvartanam udvartanau udvartanān
Instrumentaludvartanena udvartanābhyām udvartanaiḥ udvartanebhiḥ
Dativeudvartanāya udvartanābhyām udvartanebhyaḥ
Ablativeudvartanāt udvartanābhyām udvartanebhyaḥ
Genitiveudvartanasya udvartanayoḥ udvartanānām
Locativeudvartane udvartanayoḥ udvartaneṣu

Compound udvartana -

Adverb -udvartanam -udvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria