Declension table of ?udvardhana

Deva

NeuterSingularDualPlural
Nominativeudvardhanam udvardhane udvardhanāni
Vocativeudvardhana udvardhane udvardhanāni
Accusativeudvardhanam udvardhane udvardhanāni
Instrumentaludvardhanena udvardhanābhyām udvardhanaiḥ
Dativeudvardhanāya udvardhanābhyām udvardhanebhyaḥ
Ablativeudvardhanāt udvardhanābhyām udvardhanebhyaḥ
Genitiveudvardhanasya udvardhanayoḥ udvardhanānām
Locativeudvardhane udvardhanayoḥ udvardhaneṣu

Compound udvardhana -

Adverb -udvardhanam -udvardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria