Declension table of ?udvapanī

Deva

FeminineSingularDualPlural
Nominativeudvapanī udvapanyau udvapanyaḥ
Vocativeudvapani udvapanyau udvapanyaḥ
Accusativeudvapanīm udvapanyau udvapanīḥ
Instrumentaludvapanyā udvapanībhyām udvapanībhiḥ
Dativeudvapanyai udvapanībhyām udvapanībhyaḥ
Ablativeudvapanyāḥ udvapanībhyām udvapanībhyaḥ
Genitiveudvapanyāḥ udvapanyoḥ udvapanīnām
Locativeudvapanyām udvapanyoḥ udvapanīṣu

Compound udvapani - udvapanī -

Adverb -udvapani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria