Declension table of ?udvamita

Deva

NeuterSingularDualPlural
Nominativeudvamitam udvamite udvamitāni
Vocativeudvamita udvamite udvamitāni
Accusativeudvamitam udvamite udvamitāni
Instrumentaludvamitena udvamitābhyām udvamitaiḥ
Dativeudvamitāya udvamitābhyām udvamitebhyaḥ
Ablativeudvamitāt udvamitābhyām udvamitebhyaḥ
Genitiveudvamitasya udvamitayoḥ udvamitānām
Locativeudvamite udvamitayoḥ udvamiteṣu

Compound udvamita -

Adverb -udvamitam -udvamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria