Declension table of ?udvamana

Deva

NeuterSingularDualPlural
Nominativeudvamanam udvamane udvamanāni
Vocativeudvamana udvamane udvamanāni
Accusativeudvamanam udvamane udvamanāni
Instrumentaludvamanena udvamanābhyām udvamanaiḥ
Dativeudvamanāya udvamanābhyām udvamanebhyaḥ
Ablativeudvamanāt udvamanābhyām udvamanebhyaḥ
Genitiveudvamanasya udvamanayoḥ udvamanānām
Locativeudvamane udvamanayoḥ udvamaneṣu

Compound udvamana -

Adverb -udvamanam -udvamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria