Declension table of ?udvāsya

Deva

NeuterSingularDualPlural
Nominativeudvāsyam udvāsye udvāsyāni
Vocativeudvāsya udvāsye udvāsyāni
Accusativeudvāsyam udvāsye udvāsyāni
Instrumentaludvāsyena udvāsyābhyām udvāsyaiḥ
Dativeudvāsyāya udvāsyābhyām udvāsyebhyaḥ
Ablativeudvāsyāt udvāsyābhyām udvāsyebhyaḥ
Genitiveudvāsyasya udvāsyayoḥ udvāsyānām
Locativeudvāsye udvāsyayoḥ udvāsyeṣu

Compound udvāsya -

Adverb -udvāsyam -udvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria