Declension table of ?udvāsavat

Deva

MasculineSingularDualPlural
Nominativeudvāsavān udvāsavantau udvāsavantaḥ
Vocativeudvāsavan udvāsavantau udvāsavantaḥ
Accusativeudvāsavantam udvāsavantau udvāsavataḥ
Instrumentaludvāsavatā udvāsavadbhyām udvāsavadbhiḥ
Dativeudvāsavate udvāsavadbhyām udvāsavadbhyaḥ
Ablativeudvāsavataḥ udvāsavadbhyām udvāsavadbhyaḥ
Genitiveudvāsavataḥ udvāsavatoḥ udvāsavatām
Locativeudvāsavati udvāsavatoḥ udvāsavatsu

Compound udvāsavat -

Adverb -udvāsavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria