Declension table of ?udvāsanīya

Deva

NeuterSingularDualPlural
Nominativeudvāsanīyam udvāsanīye udvāsanīyāni
Vocativeudvāsanīya udvāsanīye udvāsanīyāni
Accusativeudvāsanīyam udvāsanīye udvāsanīyāni
Instrumentaludvāsanīyena udvāsanīyābhyām udvāsanīyaiḥ
Dativeudvāsanīyāya udvāsanīyābhyām udvāsanīyebhyaḥ
Ablativeudvāsanīyāt udvāsanīyābhyām udvāsanīyebhyaḥ
Genitiveudvāsanīyasya udvāsanīyayoḥ udvāsanīyānām
Locativeudvāsanīye udvāsanīyayoḥ udvāsanīyeṣu

Compound udvāsanīya -

Adverb -udvāsanīyam -udvāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria